||Bhaja Govindam Slokas ||

|| bhajagōviṁdam ||

|| Om tat sat ||

( Slokas in this page follow the sequence of Bhaja Govindam publication of Chinmaya mission)

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

|| bhajagōviṁdam ||

bhaja gōvindaṁ bhaja gōvindaṁ
gōvindaṁ bhaja mūḍhamatē |
samprāptē sannihitē kālē
nahi nahi rakṣati ḍukriñkaraṇē || 1 ||

mūḍha jahīhi dhanāgamatr̥ṣṇāṁ
kuru sadbuddhim manasi vitr̥ṣṇām |
yallabhasē nija karmōpāttaṁ
vittaṁ tēna vinōdaya cittam || 2 ||

nārī stanabhara nābhīdēśaṁ
dr̥ṣṭvā mā gā mōhāvēśam |
ētanmāṁsa vasādi vikāraṁ
manasi vicintayā vāraṁ vāram || 3 ||

naḷinī daḷagata jalamati taraḷaṁ
tadvajjīvita matiśaya capalam |
viddhi vyādhyabhimāna grastaṁ
lōkaṁ śōkahataṁ ca samastam || 4 ||

yāvad-vittōpārjana saktaḥ
tāvan-nijaparivārō raktaḥ |
paścājjīvati jarjara dēhē
vārtāṁ kō:'pi na pr̥cchati gēhē || 5 ||

yāvat-pavanō nivasati dēhē
tāvat-pr̥cchati kuśalaṁ gēhē |
gatavati vāyau dēhāpāyē
bhāryā bibhyati tasmin kāyē || 6 ||

bāla stāvat krīḍāsaktaḥ
taruṇa stāvat taruṇīsaktaḥ |
vr̥ddha stāvat-cintāmagnaḥ
paramē brahmaṇi kō:'pi na lagnaḥ || 7 ||

kā tē kāntā kastē putraḥ
saṁsārō:'yamatīva vicitraḥ |
kasya tvaṁ vā kuta āyātaḥ
tatvaṁ cintaya tadiha bhrātaḥ || 8 ||

satsaṅgatvē nissaṅgatvaṁ
nissaṅgatvē nirmōhatvam |
nirmōhatvē niścalatattvaṁ
niścalatattvē jīvanmuktiḥ || 9 ||

vayasi gatē kaḥ kāmavikāraḥ
śuṣkē nīrē kaḥ kāsāraḥ |
kṣīṇē vittē kaḥ parivāraḥ
jñātē tattvē kaḥ saṁsāraḥ || 10 ||

mā kuru dhanajana yauvana garvaṁ
harati nimēṣāt-kālaḥ sarvam |
māyāmayamidamakhilaṁ hitvā
brahmapadaṁ tvaṁ praviśa viditvā || 11 ||

dina yāminyau sāyaṁ prātaḥ
śiśira vasantau punarāyātaḥ |
kālaḥ krīḍati gacchatyāyuḥ
tadapi na muñcatyāśāvāyuḥ || 12 ||

kā tē kāntā dhana gata cintā
vātula kiṁ tava nāsti niyantā |
trijagati sajjana saṅgatirēkā
bhavati bhavārṇava taraṇē naukā || 13 ||

jaṭilō muṇḍī luñjita kēśaḥ
kāṣāyānbara bahukr̥ta vēṣaḥ |
paśyannapi ca na paśyati mūḍhaḥ
udara nimittaṁ bahukr̥ta vēṣaḥ || 14 ||

aṅgaṁ galitaṁ palitaṁ muṇḍaṁ
daśana vihīnaṁ jātaṁ tuṇḍam |
vr̥ddhō yāti gr̥hītvā daṇḍaṁ
tadapi na muñcatyāśā piṇḍam || 15 ||

agrē vahniḥ pr̥ṣṭhē bhānuḥ
rātrau cubuka samarpita jānuḥ |
karatala bhikṣastarutala vāsaḥ
tadapi na muñcatyāśā pāśaḥ || 16 ||

kurutē gaṅgā sāgara gamanaṁ
vrata paripālanamathavā dānam
jñāna vihīnaḥ sarvamatēna
bhajati na muktiṁ janma śatēna || 17 ||

suramandira taru mūla nivāsaḥ
śayyā bhūtalamajinaṁ vāsaḥ |
sarva parigraha bhōgatyāgaḥ
kasya sukhaṁ na karōti virāgaḥ || 18 ||

yōgaratō vā bhōgaratō vā
saṅgaratō vā saṅgavihīnaḥ |
yasya brahmaṇi ramatē cittaṁ
nandati nandati nandatyēva || 19 ||

bhagavadgītā kiñcidadhītā
gaṅgā jalalava kaṇikā pītā |
sakr̥dapi yēna murārī samarcā
kriyatē tasya yamēna na carcā || 20 ||

punarapi jananaṁ punarapi maraṇaṁ
punarapi jananī jaṭharē śayanam |
iha saṁsārē bahu dustārē
kr̥payā:'pārē pāhi murārē || 21 ||

rathyā carpaṭa viracita kanthaḥ
puṇyāpuṇya vivarjita panthaḥ |
yōgī yōga niyōjita cittaḥ
ramatē bālōnmattavadēva || 22 ||

kastvaṁ kō:'haṁ kuta āyātaḥ
kā mē jananī kō mē tātaḥ |
iti paribhāvaya nija saṁsāraṁ
sarvaṁ tyaktvā svapna vicāram || 23 ||

tvayi mayi sarvatraikō viṣṇuḥ
vyarthaṁ kupyasi mayyasahiṣṇuḥ |
bhava samacittaḥ sarvatra tvaṁ
vāñchasyacirādyadi viṣṇutvam || 24 ||

śatrau mitrē putrē bandhau
mā kuru yatnaṁ vigraha sandhau |
sarvasminnapi paśyātmānaṁ
sarvatrōt-sr̥ja bhēdajñānam || 25 ||

kāmaṁ krōdhaṁ lōbhaṁ mōhaṁ
tyaktvā:':'tmānaṁ paśyati sō:'ham |
ātma ñāna na vihīnā mūḍhāḥ
tē pacyantē naraka nigūḍhāḥ || 26 ||

gēyaṁ gītā nāma sahasraṁ
dhyēyaṁ śrīpati rūpamajasram |
nēyaṁ sajjana saṅgē cittaṁ
dēyaṁ dīnajanāya ca vittam || 27 ||

sukhataḥ kriyatē rāmābhōgaḥ
paścāddhanta śarīrē rōgaḥ |
yadyapi lōkē maraṇaṁ śaraṇaṁ
tadapi na muñcati pāpācaraṇam || 28 ||

arthamanarthaṁ bhāvaya nityaṁ
nāsti tataḥ sukha lēśaḥ satyam |
putrādapi dhanabhājāṁ bhītiḥ
sarvatraiṣā vihitā rītiḥ || 29 ||

prāṇāyāmaṁ pratyāhāraṁ
nityānitya vivēka vicāram |
jāpyasamēta samādhi vidhānaṁ
kurva vadhānaṁ mahadavadhānam || 30 ||

guru caraṇāmbhuja nirbharabhaktaḥ
saṁsārādacirādbhava muktaḥ |
sēndriya mānasa niyamādēvaṁ
drakṣyasi nija hr̥dayasthaṁ dēvam || 31 ||

mūḍhaḥ kaścina vaiyākaraṇō
ḍukriñkaraṇādhyayana dhurīṇaḥ |
śrīmacchaṅkara bhagavacciṣyaiḥ
bōdhita āsīcchōdita karaṇaiḥ || 32 ||

|| iti bhajagōviṁdaṁ samāptam||

|| Om tat sat ||